Singular | Dual | Plural | |
Nominative |
गोवाली
govālī |
गोवालिनौ
govālinau |
गोवालिनः
govālinaḥ |
Vocative |
गोवालिन्
govālin |
गोवालिनौ
govālinau |
गोवालिनः
govālinaḥ |
Accusative |
गोवालिनम्
govālinam |
गोवालिनौ
govālinau |
गोवालिनः
govālinaḥ |
Instrumental |
गोवालिना
govālinā |
गोवालिभ्याम्
govālibhyām |
गोवालिभिः
govālibhiḥ |
Dative |
गोवालिने
govāline |
गोवालिभ्याम्
govālibhyām |
गोवालिभ्यः
govālibhyaḥ |
Ablative |
गोवालिनः
govālinaḥ |
गोवालिभ्याम्
govālibhyām |
गोवालिभ्यः
govālibhyaḥ |
Genitive |
गोवालिनः
govālinaḥ |
गोवालिनोः
govālinoḥ |
गोवालिनाम्
govālinām |
Locative |
गोवालिनि
govālini |
गोवालिनोः
govālinoḥ |
गोवालिषु
govāliṣu |