| Singular | Dual | Plural | |
| Nominativo |
गोवाली
govālī |
गोवालिनौ
govālinau |
गोवालिनः
govālinaḥ |
| Vocativo |
गोवालिन्
govālin |
गोवालिनौ
govālinau |
गोवालिनः
govālinaḥ |
| Acusativo |
गोवालिनम्
govālinam |
गोवालिनौ
govālinau |
गोवालिनः
govālinaḥ |
| Instrumental |
गोवालिना
govālinā |
गोवालिभ्याम्
govālibhyām |
गोवालिभिः
govālibhiḥ |
| Dativo |
गोवालिने
govāline |
गोवालिभ्याम्
govālibhyām |
गोवालिभ्यः
govālibhyaḥ |
| Ablativo |
गोवालिनः
govālinaḥ |
गोवालिभ्याम्
govālibhyām |
गोवालिभ्यः
govālibhyaḥ |
| Genitivo |
गोवालिनः
govālinaḥ |
गोवालिनोः
govālinoḥ |
गोवालिनाम्
govālinām |
| Locativo |
गोवालिनि
govālini |
गोवालिनोः
govālinoḥ |
गोवालिषु
govāliṣu |