Singular | Dual | Plural | |
Nominativo |
गोवाली
govālī |
गोवालिनौ
govālinau |
गोवालिनः
govālinaḥ |
Vocativo |
गोवालिन्
govālin |
गोवालिनौ
govālinau |
गोवालिनः
govālinaḥ |
Acusativo |
गोवालिनम्
govālinam |
गोवालिनौ
govālinau |
गोवालिनः
govālinaḥ |
Instrumental |
गोवालिना
govālinā |
गोवालिभ्याम्
govālibhyām |
गोवालिभिः
govālibhiḥ |
Dativo |
गोवालिने
govāline |
गोवालिभ्याम्
govālibhyām |
गोवालिभ्यः
govālibhyaḥ |
Ablativo |
गोवालिनः
govālinaḥ |
गोवालिभ्याम्
govālibhyām |
गोवालिभ्यः
govālibhyaḥ |
Genitivo |
गोवालिनः
govālinaḥ |
गोवालिनोः
govālinoḥ |
गोवालिनाम्
govālinām |
Locativo |
गोवालिनि
govālini |
गोवालिनोः
govālinoḥ |
गोवालिषु
govāliṣu |