Sanskrit tools

Sanskrit declension


Declension of गोविन्दद्वादशी govindadvādaśī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गोविन्दद्वादशी govindadvādaśī
गोविन्दद्वादश्यौ govindadvādaśyau
गोविन्दद्वादश्यः govindadvādaśyaḥ
Vocative गोविन्दद्वादशि govindadvādaśi
गोविन्दद्वादश्यौ govindadvādaśyau
गोविन्दद्वादश्यः govindadvādaśyaḥ
Accusative गोविन्दद्वादशीम् govindadvādaśīm
गोविन्दद्वादश्यौ govindadvādaśyau
गोविन्दद्वादशीः govindadvādaśīḥ
Instrumental गोविन्दद्वादश्या govindadvādaśyā
गोविन्दद्वादशीभ्याम् govindadvādaśībhyām
गोविन्दद्वादशीभिः govindadvādaśībhiḥ
Dative गोविन्दद्वादश्यै govindadvādaśyai
गोविन्दद्वादशीभ्याम् govindadvādaśībhyām
गोविन्दद्वादशीभ्यः govindadvādaśībhyaḥ
Ablative गोविन्दद्वादश्याः govindadvādaśyāḥ
गोविन्दद्वादशीभ्याम् govindadvādaśībhyām
गोविन्दद्वादशीभ्यः govindadvādaśībhyaḥ
Genitive गोविन्दद्वादश्याः govindadvādaśyāḥ
गोविन्दद्वादश्योः govindadvādaśyoḥ
गोविन्दद्वादशीनाम् govindadvādaśīnām
Locative गोविन्दद्वादश्याम् govindadvādaśyām
गोविन्दद्वादश्योः govindadvādaśyoḥ
गोविन्दद्वादशीषु govindadvādaśīṣu