| Singular | Dual | Plural |
Nominative |
गोविन्दद्वादशी
govindadvādaśī
|
गोविन्दद्वादश्यौ
govindadvādaśyau
|
गोविन्दद्वादश्यः
govindadvādaśyaḥ
|
Vocative |
गोविन्दद्वादशि
govindadvādaśi
|
गोविन्दद्वादश्यौ
govindadvādaśyau
|
गोविन्दद्वादश्यः
govindadvādaśyaḥ
|
Accusative |
गोविन्दद्वादशीम्
govindadvādaśīm
|
गोविन्दद्वादश्यौ
govindadvādaśyau
|
गोविन्दद्वादशीः
govindadvādaśīḥ
|
Instrumental |
गोविन्दद्वादश्या
govindadvādaśyā
|
गोविन्दद्वादशीभ्याम्
govindadvādaśībhyām
|
गोविन्दद्वादशीभिः
govindadvādaśībhiḥ
|
Dative |
गोविन्दद्वादश्यै
govindadvādaśyai
|
गोविन्दद्वादशीभ्याम्
govindadvādaśībhyām
|
गोविन्दद्वादशीभ्यः
govindadvādaśībhyaḥ
|
Ablative |
गोविन्दद्वादश्याः
govindadvādaśyāḥ
|
गोविन्दद्वादशीभ्याम्
govindadvādaśībhyām
|
गोविन्दद्वादशीभ्यः
govindadvādaśībhyaḥ
|
Genitive |
गोविन्दद्वादश्याः
govindadvādaśyāḥ
|
गोविन्दद्वादश्योः
govindadvādaśyoḥ
|
गोविन्दद्वादशीनाम्
govindadvādaśīnām
|
Locative |
गोविन्दद्वादश्याम्
govindadvādaśyām
|
गोविन्दद्वादश्योः
govindadvādaśyoḥ
|
गोविन्दद्वादशीषु
govindadvādaśīṣu
|