| Singular | Dual | Plural |
| Nominativo |
गोविन्दद्वादशी
govindadvādaśī
|
गोविन्दद्वादश्यौ
govindadvādaśyau
|
गोविन्दद्वादश्यः
govindadvādaśyaḥ
|
| Vocativo |
गोविन्दद्वादशि
govindadvādaśi
|
गोविन्दद्वादश्यौ
govindadvādaśyau
|
गोविन्दद्वादश्यः
govindadvādaśyaḥ
|
| Acusativo |
गोविन्दद्वादशीम्
govindadvādaśīm
|
गोविन्दद्वादश्यौ
govindadvādaśyau
|
गोविन्दद्वादशीः
govindadvādaśīḥ
|
| Instrumental |
गोविन्दद्वादश्या
govindadvādaśyā
|
गोविन्दद्वादशीभ्याम्
govindadvādaśībhyām
|
गोविन्दद्वादशीभिः
govindadvādaśībhiḥ
|
| Dativo |
गोविन्दद्वादश्यै
govindadvādaśyai
|
गोविन्दद्वादशीभ्याम्
govindadvādaśībhyām
|
गोविन्दद्वादशीभ्यः
govindadvādaśībhyaḥ
|
| Ablativo |
गोविन्दद्वादश्याः
govindadvādaśyāḥ
|
गोविन्दद्वादशीभ्याम्
govindadvādaśībhyām
|
गोविन्दद्वादशीभ्यः
govindadvādaśībhyaḥ
|
| Genitivo |
गोविन्दद्वादश्याः
govindadvādaśyāḥ
|
गोविन्दद्वादश्योः
govindadvādaśyoḥ
|
गोविन्दद्वादशीनाम्
govindadvādaśīnām
|
| Locativo |
गोविन्दद्वादश्याम्
govindadvādaśyām
|
गोविन्दद्वादश्योः
govindadvādaśyoḥ
|
गोविन्दद्वादशीषु
govindadvādaśīṣu
|