Sanskrit tools

Sanskrit declension


Declension of गोधावती godhāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गोधावती godhāvatī
गोधावत्यौ godhāvatyau
गोधावत्यः godhāvatyaḥ
Vocative गोधावति godhāvati
गोधावत्यौ godhāvatyau
गोधावत्यः godhāvatyaḥ
Accusative गोधावतीम् godhāvatīm
गोधावत्यौ godhāvatyau
गोधावतीः godhāvatīḥ
Instrumental गोधावत्या godhāvatyā
गोधावतीभ्याम् godhāvatībhyām
गोधावतीभिः godhāvatībhiḥ
Dative गोधावत्यै godhāvatyai
गोधावतीभ्याम् godhāvatībhyām
गोधावतीभ्यः godhāvatībhyaḥ
Ablative गोधावत्याः godhāvatyāḥ
गोधावतीभ्याम् godhāvatībhyām
गोधावतीभ्यः godhāvatībhyaḥ
Genitive गोधावत्याः godhāvatyāḥ
गोधावत्योः godhāvatyoḥ
गोधावतीनाम् godhāvatīnām
Locative गोधावत्याम् godhāvatyām
गोधावत्योः godhāvatyoḥ
गोधावतीषु godhāvatīṣu