| Singular | Dual | Plural |
Nominativo |
गोधावती
godhāvatī
|
गोधावत्यौ
godhāvatyau
|
गोधावत्यः
godhāvatyaḥ
|
Vocativo |
गोधावति
godhāvati
|
गोधावत्यौ
godhāvatyau
|
गोधावत्यः
godhāvatyaḥ
|
Acusativo |
गोधावतीम्
godhāvatīm
|
गोधावत्यौ
godhāvatyau
|
गोधावतीः
godhāvatīḥ
|
Instrumental |
गोधावत्या
godhāvatyā
|
गोधावतीभ्याम्
godhāvatībhyām
|
गोधावतीभिः
godhāvatībhiḥ
|
Dativo |
गोधावत्यै
godhāvatyai
|
गोधावतीभ्याम्
godhāvatībhyām
|
गोधावतीभ्यः
godhāvatībhyaḥ
|
Ablativo |
गोधावत्याः
godhāvatyāḥ
|
गोधावतीभ्याम्
godhāvatībhyām
|
गोधावतीभ्यः
godhāvatībhyaḥ
|
Genitivo |
गोधावत्याः
godhāvatyāḥ
|
गोधावत्योः
godhāvatyoḥ
|
गोधावतीनाम्
godhāvatīnām
|
Locativo |
गोधावत्याम्
godhāvatyām
|
गोधावत्योः
godhāvatyoḥ
|
गोधावतीषु
godhāvatīṣu
|