| Singular | Dual | Plural |
| Nominative |
गोधाशनः
godhāśanaḥ
|
गोधाशनौ
godhāśanau
|
गोधाशनाः
godhāśanāḥ
|
| Vocative |
गोधाशन
godhāśana
|
गोधाशनौ
godhāśanau
|
गोधाशनाः
godhāśanāḥ
|
| Accusative |
गोधाशनम्
godhāśanam
|
गोधाशनौ
godhāśanau
|
गोधाशनान्
godhāśanān
|
| Instrumental |
गोधाशनेन
godhāśanena
|
गोधाशनाभ्याम्
godhāśanābhyām
|
गोधाशनैः
godhāśanaiḥ
|
| Dative |
गोधाशनाय
godhāśanāya
|
गोधाशनाभ्याम्
godhāśanābhyām
|
गोधाशनेभ्यः
godhāśanebhyaḥ
|
| Ablative |
गोधाशनात्
godhāśanāt
|
गोधाशनाभ्याम्
godhāśanābhyām
|
गोधाशनेभ्यः
godhāśanebhyaḥ
|
| Genitive |
गोधाशनस्य
godhāśanasya
|
गोधाशनयोः
godhāśanayoḥ
|
गोधाशनानाम्
godhāśanānām
|
| Locative |
गोधाशने
godhāśane
|
गोधाशनयोः
godhāśanayoḥ
|
गोधाशनेषु
godhāśaneṣu
|