Sanskrit tools

Sanskrit declension


Declension of गोधाशन godhāśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोधाशनः godhāśanaḥ
गोधाशनौ godhāśanau
गोधाशनाः godhāśanāḥ
Vocative गोधाशन godhāśana
गोधाशनौ godhāśanau
गोधाशनाः godhāśanāḥ
Accusative गोधाशनम् godhāśanam
गोधाशनौ godhāśanau
गोधाशनान् godhāśanān
Instrumental गोधाशनेन godhāśanena
गोधाशनाभ्याम् godhāśanābhyām
गोधाशनैः godhāśanaiḥ
Dative गोधाशनाय godhāśanāya
गोधाशनाभ्याम् godhāśanābhyām
गोधाशनेभ्यः godhāśanebhyaḥ
Ablative गोधाशनात् godhāśanāt
गोधाशनाभ्याम् godhāśanābhyām
गोधाशनेभ्यः godhāśanebhyaḥ
Genitive गोधाशनस्य godhāśanasya
गोधाशनयोः godhāśanayoḥ
गोधाशनानाम् godhāśanānām
Locative गोधाशने godhāśane
गोधाशनयोः godhāśanayoḥ
गोधाशनेषु godhāśaneṣu