| Singular | Dual | Plural |
| Nominativo |
गोधाशनः
godhāśanaḥ
|
गोधाशनौ
godhāśanau
|
गोधाशनाः
godhāśanāḥ
|
| Vocativo |
गोधाशन
godhāśana
|
गोधाशनौ
godhāśanau
|
गोधाशनाः
godhāśanāḥ
|
| Acusativo |
गोधाशनम्
godhāśanam
|
गोधाशनौ
godhāśanau
|
गोधाशनान्
godhāśanān
|
| Instrumental |
गोधाशनेन
godhāśanena
|
गोधाशनाभ्याम्
godhāśanābhyām
|
गोधाशनैः
godhāśanaiḥ
|
| Dativo |
गोधाशनाय
godhāśanāya
|
गोधाशनाभ्याम्
godhāśanābhyām
|
गोधाशनेभ्यः
godhāśanebhyaḥ
|
| Ablativo |
गोधाशनात्
godhāśanāt
|
गोधाशनाभ्याम्
godhāśanābhyām
|
गोधाशनेभ्यः
godhāśanebhyaḥ
|
| Genitivo |
गोधाशनस्य
godhāśanasya
|
गोधाशनयोः
godhāśanayoḥ
|
गोधाशनानाम्
godhāśanānām
|
| Locativo |
गोधाशने
godhāśane
|
गोधाशनयोः
godhāśanayoḥ
|
गोधाशनेषु
godhāśaneṣu
|