| Singular | Dual | Plural |
Nominativo |
गोधाशनः
godhāśanaḥ
|
गोधाशनौ
godhāśanau
|
गोधाशनाः
godhāśanāḥ
|
Vocativo |
गोधाशन
godhāśana
|
गोधाशनौ
godhāśanau
|
गोधाशनाः
godhāśanāḥ
|
Acusativo |
गोधाशनम्
godhāśanam
|
गोधाशनौ
godhāśanau
|
गोधाशनान्
godhāśanān
|
Instrumental |
गोधाशनेन
godhāśanena
|
गोधाशनाभ्याम्
godhāśanābhyām
|
गोधाशनैः
godhāśanaiḥ
|
Dativo |
गोधाशनाय
godhāśanāya
|
गोधाशनाभ्याम्
godhāśanābhyām
|
गोधाशनेभ्यः
godhāśanebhyaḥ
|
Ablativo |
गोधाशनात्
godhāśanāt
|
गोधाशनाभ्याम्
godhāśanābhyām
|
गोधाशनेभ्यः
godhāśanebhyaḥ
|
Genitivo |
गोधाशनस्य
godhāśanasya
|
गोधाशनयोः
godhāśanayoḥ
|
गोधाशनानाम्
godhāśanānām
|
Locativo |
गोधाशने
godhāśane
|
गोधाशनयोः
godhāśanayoḥ
|
गोधाशनेषु
godhāśaneṣu
|