Singular | Dual | Plural | |
Nominative |
गोधिनी
godhinī |
गोधिन्यौ
godhinyau |
गोधिन्यः
godhinyaḥ |
Vocative |
गोधिनि
godhini |
गोधिन्यौ
godhinyau |
गोधिन्यः
godhinyaḥ |
Accusative |
गोधिनीम्
godhinīm |
गोधिन्यौ
godhinyau |
गोधिनीः
godhinīḥ |
Instrumental |
गोधिन्या
godhinyā |
गोधिनीभ्याम्
godhinībhyām |
गोधिनीभिः
godhinībhiḥ |
Dative |
गोधिन्यै
godhinyai |
गोधिनीभ्याम्
godhinībhyām |
गोधिनीभ्यः
godhinībhyaḥ |
Ablative |
गोधिन्याः
godhinyāḥ |
गोधिनीभ्याम्
godhinībhyām |
गोधिनीभ्यः
godhinībhyaḥ |
Genitive |
गोधिन्याः
godhinyāḥ |
गोधिन्योः
godhinyoḥ |
गोधिनीनाम्
godhinīnām |
Locative |
गोधिन्याम्
godhinyām |
गोधिन्योः
godhinyoḥ |
गोधिनीषु
godhinīṣu |