Singular | Dual | Plural | |
Nominativo |
गोधिनी
godhinī |
गोधिन्यौ
godhinyau |
गोधिन्यः
godhinyaḥ |
Vocativo |
गोधिनि
godhini |
गोधिन्यौ
godhinyau |
गोधिन्यः
godhinyaḥ |
Acusativo |
गोधिनीम्
godhinīm |
गोधिन्यौ
godhinyau |
गोधिनीः
godhinīḥ |
Instrumental |
गोधिन्या
godhinyā |
गोधिनीभ्याम्
godhinībhyām |
गोधिनीभिः
godhinībhiḥ |
Dativo |
गोधिन्यै
godhinyai |
गोधिनीभ्याम्
godhinībhyām |
गोधिनीभ्यः
godhinībhyaḥ |
Ablativo |
गोधिन्याः
godhinyāḥ |
गोधिनीभ्याम्
godhinībhyām |
गोधिनीभ्यः
godhinībhyaḥ |
Genitivo |
गोधिन्याः
godhinyāḥ |
गोधिन्योः
godhinyoḥ |
गोधिनीनाम्
godhinīnām |
Locativo |
गोधिन्याम्
godhinyām |
गोधिन्योः
godhinyoḥ |
गोधिनीषु
godhinīṣu |