Sanskrit tools

Sanskrit declension


Declension of गोपदत्त gopadatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपदत्तः gopadattaḥ
गोपदत्तौ gopadattau
गोपदत्ताः gopadattāḥ
Vocative गोपदत्त gopadatta
गोपदत्तौ gopadattau
गोपदत्ताः gopadattāḥ
Accusative गोपदत्तम् gopadattam
गोपदत्तौ gopadattau
गोपदत्तान् gopadattān
Instrumental गोपदत्तेन gopadattena
गोपदत्ताभ्याम् gopadattābhyām
गोपदत्तैः gopadattaiḥ
Dative गोपदत्ताय gopadattāya
गोपदत्ताभ्याम् gopadattābhyām
गोपदत्तेभ्यः gopadattebhyaḥ
Ablative गोपदत्तात् gopadattāt
गोपदत्ताभ्याम् gopadattābhyām
गोपदत्तेभ्यः gopadattebhyaḥ
Genitive गोपदत्तस्य gopadattasya
गोपदत्तयोः gopadattayoḥ
गोपदत्तानाम् gopadattānām
Locative गोपदत्ते gopadatte
गोपदत्तयोः gopadattayoḥ
गोपदत्तेषु gopadatteṣu