| Singular | Dual | Plural |
| Nominativo |
गोपदत्तः
gopadattaḥ
|
गोपदत्तौ
gopadattau
|
गोपदत्ताः
gopadattāḥ
|
| Vocativo |
गोपदत्त
gopadatta
|
गोपदत्तौ
gopadattau
|
गोपदत्ताः
gopadattāḥ
|
| Acusativo |
गोपदत्तम्
gopadattam
|
गोपदत्तौ
gopadattau
|
गोपदत्तान्
gopadattān
|
| Instrumental |
गोपदत्तेन
gopadattena
|
गोपदत्ताभ्याम्
gopadattābhyām
|
गोपदत्तैः
gopadattaiḥ
|
| Dativo |
गोपदत्ताय
gopadattāya
|
गोपदत्ताभ्याम्
gopadattābhyām
|
गोपदत्तेभ्यः
gopadattebhyaḥ
|
| Ablativo |
गोपदत्तात्
gopadattāt
|
गोपदत्ताभ्याम्
gopadattābhyām
|
गोपदत्तेभ्यः
gopadattebhyaḥ
|
| Genitivo |
गोपदत्तस्य
gopadattasya
|
गोपदत्तयोः
gopadattayoḥ
|
गोपदत्तानाम्
gopadattānām
|
| Locativo |
गोपदत्ते
gopadatte
|
गोपदत्तयोः
gopadattayoḥ
|
गोपदत्तेषु
gopadatteṣu
|