| Singular | Dual | Plural |
Nominativo |
गोपदत्तः
gopadattaḥ
|
गोपदत्तौ
gopadattau
|
गोपदत्ताः
gopadattāḥ
|
Vocativo |
गोपदत्त
gopadatta
|
गोपदत्तौ
gopadattau
|
गोपदत्ताः
gopadattāḥ
|
Acusativo |
गोपदत्तम्
gopadattam
|
गोपदत्तौ
gopadattau
|
गोपदत्तान्
gopadattān
|
Instrumental |
गोपदत्तेन
gopadattena
|
गोपदत्ताभ्याम्
gopadattābhyām
|
गोपदत्तैः
gopadattaiḥ
|
Dativo |
गोपदत्ताय
gopadattāya
|
गोपदत्ताभ्याम्
gopadattābhyām
|
गोपदत्तेभ्यः
gopadattebhyaḥ
|
Ablativo |
गोपदत्तात्
gopadattāt
|
गोपदत्ताभ्याम्
gopadattābhyām
|
गोपदत्तेभ्यः
gopadattebhyaḥ
|
Genitivo |
गोपदत्तस्य
gopadattasya
|
गोपदत्तयोः
gopadattayoḥ
|
गोपदत्तानाम्
gopadattānām
|
Locativo |
गोपदत्ते
gopadatte
|
गोपदत्तयोः
gopadattayoḥ
|
गोपदत्तेषु
gopadatteṣu
|