| Singular | Dual | Plural |
Nominative |
गोपीनाथसप्तशती
gopīnāthasaptaśatī
|
गोपीनाथसप्तशत्यौ
gopīnāthasaptaśatyau
|
गोपीनाथसप्तशत्यः
gopīnāthasaptaśatyaḥ
|
Vocative |
गोपीनाथसप्तशति
gopīnāthasaptaśati
|
गोपीनाथसप्तशत्यौ
gopīnāthasaptaśatyau
|
गोपीनाथसप्तशत्यः
gopīnāthasaptaśatyaḥ
|
Accusative |
गोपीनाथसप्तशतीम्
gopīnāthasaptaśatīm
|
गोपीनाथसप्तशत्यौ
gopīnāthasaptaśatyau
|
गोपीनाथसप्तशतीः
gopīnāthasaptaśatīḥ
|
Instrumental |
गोपीनाथसप्तशत्या
gopīnāthasaptaśatyā
|
गोपीनाथसप्तशतीभ्याम्
gopīnāthasaptaśatībhyām
|
गोपीनाथसप्तशतीभिः
gopīnāthasaptaśatībhiḥ
|
Dative |
गोपीनाथसप्तशत्यै
gopīnāthasaptaśatyai
|
गोपीनाथसप्तशतीभ्याम्
gopīnāthasaptaśatībhyām
|
गोपीनाथसप्तशतीभ्यः
gopīnāthasaptaśatībhyaḥ
|
Ablative |
गोपीनाथसप्तशत्याः
gopīnāthasaptaśatyāḥ
|
गोपीनाथसप्तशतीभ्याम्
gopīnāthasaptaśatībhyām
|
गोपीनाथसप्तशतीभ्यः
gopīnāthasaptaśatībhyaḥ
|
Genitive |
गोपीनाथसप्तशत्याः
gopīnāthasaptaśatyāḥ
|
गोपीनाथसप्तशत्योः
gopīnāthasaptaśatyoḥ
|
गोपीनाथसप्तशतीनाम्
gopīnāthasaptaśatīnām
|
Locative |
गोपीनाथसप्तशत्याम्
gopīnāthasaptaśatyām
|
गोपीनाथसप्तशत्योः
gopīnāthasaptaśatyoḥ
|
गोपीनाथसप्तशतीषु
gopīnāthasaptaśatīṣu
|