| Singular | Dual | Plural |
Nominativo |
गोपीनाथसप्तशती
gopīnāthasaptaśatī
|
गोपीनाथसप्तशत्यौ
gopīnāthasaptaśatyau
|
गोपीनाथसप्तशत्यः
gopīnāthasaptaśatyaḥ
|
Vocativo |
गोपीनाथसप्तशति
gopīnāthasaptaśati
|
गोपीनाथसप्तशत्यौ
gopīnāthasaptaśatyau
|
गोपीनाथसप्तशत्यः
gopīnāthasaptaśatyaḥ
|
Acusativo |
गोपीनाथसप्तशतीम्
gopīnāthasaptaśatīm
|
गोपीनाथसप्तशत्यौ
gopīnāthasaptaśatyau
|
गोपीनाथसप्तशतीः
gopīnāthasaptaśatīḥ
|
Instrumental |
गोपीनाथसप्तशत्या
gopīnāthasaptaśatyā
|
गोपीनाथसप्तशतीभ्याम्
gopīnāthasaptaśatībhyām
|
गोपीनाथसप्तशतीभिः
gopīnāthasaptaśatībhiḥ
|
Dativo |
गोपीनाथसप्तशत्यै
gopīnāthasaptaśatyai
|
गोपीनाथसप्तशतीभ्याम्
gopīnāthasaptaśatībhyām
|
गोपीनाथसप्तशतीभ्यः
gopīnāthasaptaśatībhyaḥ
|
Ablativo |
गोपीनाथसप्तशत्याः
gopīnāthasaptaśatyāḥ
|
गोपीनाथसप्तशतीभ्याम्
gopīnāthasaptaśatībhyām
|
गोपीनाथसप्तशतीभ्यः
gopīnāthasaptaśatībhyaḥ
|
Genitivo |
गोपीनाथसप्तशत्याः
gopīnāthasaptaśatyāḥ
|
गोपीनाथसप्तशत्योः
gopīnāthasaptaśatyoḥ
|
गोपीनाथसप्तशतीनाम्
gopīnāthasaptaśatīnām
|
Locativo |
गोपीनाथसप्तशत्याम्
gopīnāthasaptaśatyām
|
गोपीनाथसप्तशत्योः
gopīnāthasaptaśatyoḥ
|
गोपीनाथसप्तशतीषु
gopīnāthasaptaśatīṣu
|