Sanskrit tools

Sanskrit declension


Declension of गौणत्व gauṇatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौणत्वम् gauṇatvam
गौणत्वे gauṇatve
गौणत्वानि gauṇatvāni
Vocative गौणत्व gauṇatva
गौणत्वे gauṇatve
गौणत्वानि gauṇatvāni
Accusative गौणत्वम् gauṇatvam
गौणत्वे gauṇatve
गौणत्वानि gauṇatvāni
Instrumental गौणत्वेन gauṇatvena
गौणत्वाभ्याम् gauṇatvābhyām
गौणत्वैः gauṇatvaiḥ
Dative गौणत्वाय gauṇatvāya
गौणत्वाभ्याम् gauṇatvābhyām
गौणत्वेभ्यः gauṇatvebhyaḥ
Ablative गौणत्वात् gauṇatvāt
गौणत्वाभ्याम् gauṇatvābhyām
गौणत्वेभ्यः gauṇatvebhyaḥ
Genitive गौणत्वस्य gauṇatvasya
गौणत्वयोः gauṇatvayoḥ
गौणत्वानाम् gauṇatvānām
Locative गौणत्वे gauṇatve
गौणत्वयोः gauṇatvayoḥ
गौणत्वेषु gauṇatveṣu