Herramientas de sánscrito

Declinación del sánscrito


Declinación de गौणत्व gauṇatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गौणत्वम् gauṇatvam
गौणत्वे gauṇatve
गौणत्वानि gauṇatvāni
Vocativo गौणत्व gauṇatva
गौणत्वे gauṇatve
गौणत्वानि gauṇatvāni
Acusativo गौणत्वम् gauṇatvam
गौणत्वे gauṇatve
गौणत्वानि gauṇatvāni
Instrumental गौणत्वेन gauṇatvena
गौणत्वाभ्याम् gauṇatvābhyām
गौणत्वैः gauṇatvaiḥ
Dativo गौणत्वाय gauṇatvāya
गौणत्वाभ्याम् gauṇatvābhyām
गौणत्वेभ्यः gauṇatvebhyaḥ
Ablativo गौणत्वात् gauṇatvāt
गौणत्वाभ्याम् gauṇatvābhyām
गौणत्वेभ्यः gauṇatvebhyaḥ
Genitivo गौणत्वस्य gauṇatvasya
गौणत्वयोः gauṇatvayoḥ
गौणत्वानाम् gauṇatvānām
Locativo गौणत्वे gauṇatve
गौणत्वयोः gauṇatvayoḥ
गौणत्वेषु gauṇatveṣu