Singular | Dual | Plural | |
Nominativo |
गौणत्वम्
gauṇatvam |
गौणत्वे
gauṇatve |
गौणत्वानि
gauṇatvāni |
Vocativo |
गौणत्व
gauṇatva |
गौणत्वे
gauṇatve |
गौणत्वानि
gauṇatvāni |
Acusativo |
गौणत्वम्
gauṇatvam |
गौणत्वे
gauṇatve |
गौणत्वानि
gauṇatvāni |
Instrumental |
गौणत्वेन
gauṇatvena |
गौणत्वाभ्याम्
gauṇatvābhyām |
गौणत्वैः
gauṇatvaiḥ |
Dativo |
गौणत्वाय
gauṇatvāya |
गौणत्वाभ्याम्
gauṇatvābhyām |
गौणत्वेभ्यः
gauṇatvebhyaḥ |
Ablativo |
गौणत्वात्
gauṇatvāt |
गौणत्वाभ्याम्
gauṇatvābhyām |
गौणत्वेभ्यः
gauṇatvebhyaḥ |
Genitivo |
गौणत्वस्य
gauṇatvasya |
गौणत्वयोः
gauṇatvayoḥ |
गौणत्वानाम्
gauṇatvānām |
Locativo |
गौणत्वे
gauṇatve |
गौणत्वयोः
gauṇatvayoḥ |
गौणत्वेषु
gauṇatveṣu |