| Singular | Dual | Plural |
Nominative |
गौतमार्धिका
gautamārdhikā
|
गौतमार्धिके
gautamārdhike
|
गौतमार्धिकाः
gautamārdhikāḥ
|
Vocative |
गौतमार्धिके
gautamārdhike
|
गौतमार्धिके
gautamārdhike
|
गौतमार्धिकाः
gautamārdhikāḥ
|
Accusative |
गौतमार्धिकाम्
gautamārdhikām
|
गौतमार्धिके
gautamārdhike
|
गौतमार्धिकाः
gautamārdhikāḥ
|
Instrumental |
गौतमार्धिकया
gautamārdhikayā
|
गौतमार्धिकाभ्याम्
gautamārdhikābhyām
|
गौतमार्धिकाभिः
gautamārdhikābhiḥ
|
Dative |
गौतमार्धिकायै
gautamārdhikāyai
|
गौतमार्धिकाभ्याम्
gautamārdhikābhyām
|
गौतमार्धिकाभ्यः
gautamārdhikābhyaḥ
|
Ablative |
गौतमार्धिकायाः
gautamārdhikāyāḥ
|
गौतमार्धिकाभ्याम्
gautamārdhikābhyām
|
गौतमार्धिकाभ्यः
gautamārdhikābhyaḥ
|
Genitive |
गौतमार्धिकायाः
gautamārdhikāyāḥ
|
गौतमार्धिकयोः
gautamārdhikayoḥ
|
गौतमार्धिकानाम्
gautamārdhikānām
|
Locative |
गौतमार्धिकायाम्
gautamārdhikāyām
|
गौतमार्धिकयोः
gautamārdhikayoḥ
|
गौतमार्धिकासु
gautamārdhikāsu
|