Sanskrit tools

Sanskrit declension


Declension of गौतमार्धिका gautamārdhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौतमार्धिका gautamārdhikā
गौतमार्धिके gautamārdhike
गौतमार्धिकाः gautamārdhikāḥ
Vocative गौतमार्धिके gautamārdhike
गौतमार्धिके gautamārdhike
गौतमार्धिकाः gautamārdhikāḥ
Accusative गौतमार्धिकाम् gautamārdhikām
गौतमार्धिके gautamārdhike
गौतमार्धिकाः gautamārdhikāḥ
Instrumental गौतमार्धिकया gautamārdhikayā
गौतमार्धिकाभ्याम् gautamārdhikābhyām
गौतमार्धिकाभिः gautamārdhikābhiḥ
Dative गौतमार्धिकायै gautamārdhikāyai
गौतमार्धिकाभ्याम् gautamārdhikābhyām
गौतमार्धिकाभ्यः gautamārdhikābhyaḥ
Ablative गौतमार्धिकायाः gautamārdhikāyāḥ
गौतमार्धिकाभ्याम् gautamārdhikābhyām
गौतमार्धिकाभ्यः gautamārdhikābhyaḥ
Genitive गौतमार्धिकायाः gautamārdhikāyāḥ
गौतमार्धिकयोः gautamārdhikayoḥ
गौतमार्धिकानाम् gautamārdhikānām
Locative गौतमार्धिकायाम् gautamārdhikāyām
गौतमार्धिकयोः gautamārdhikayoḥ
गौतमार्धिकासु gautamārdhikāsu