| Singular | Dual | Plural |
Nominativo |
गौतमार्धिका
gautamārdhikā
|
गौतमार्धिके
gautamārdhike
|
गौतमार्धिकाः
gautamārdhikāḥ
|
Vocativo |
गौतमार्धिके
gautamārdhike
|
गौतमार्धिके
gautamārdhike
|
गौतमार्धिकाः
gautamārdhikāḥ
|
Acusativo |
गौतमार्धिकाम्
gautamārdhikām
|
गौतमार्धिके
gautamārdhike
|
गौतमार्धिकाः
gautamārdhikāḥ
|
Instrumental |
गौतमार्धिकया
gautamārdhikayā
|
गौतमार्धिकाभ्याम्
gautamārdhikābhyām
|
गौतमार्धिकाभिः
gautamārdhikābhiḥ
|
Dativo |
गौतमार्धिकायै
gautamārdhikāyai
|
गौतमार्धिकाभ्याम्
gautamārdhikābhyām
|
गौतमार्धिकाभ्यः
gautamārdhikābhyaḥ
|
Ablativo |
गौतमार्धिकायाः
gautamārdhikāyāḥ
|
गौतमार्धिकाभ्याम्
gautamārdhikābhyām
|
गौतमार्धिकाभ्यः
gautamārdhikābhyaḥ
|
Genitivo |
गौतमार्धिकायाः
gautamārdhikāyāḥ
|
गौतमार्धिकयोः
gautamārdhikayoḥ
|
गौतमार्धिकानाम्
gautamārdhikānām
|
Locativo |
गौतमार्धिकायाम्
gautamārdhikāyām
|
गौतमार्धिकयोः
gautamārdhikayoḥ
|
गौतमार्धिकासु
gautamārdhikāsu
|