Herramientas de sánscrito

Declinación del sánscrito


Declinación de गौतमार्धिका gautamārdhikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गौतमार्धिका gautamārdhikā
गौतमार्धिके gautamārdhike
गौतमार्धिकाः gautamārdhikāḥ
Vocativo गौतमार्धिके gautamārdhike
गौतमार्धिके gautamārdhike
गौतमार्धिकाः gautamārdhikāḥ
Acusativo गौतमार्धिकाम् gautamārdhikām
गौतमार्धिके gautamārdhike
गौतमार्धिकाः gautamārdhikāḥ
Instrumental गौतमार्धिकया gautamārdhikayā
गौतमार्धिकाभ्याम् gautamārdhikābhyām
गौतमार्धिकाभिः gautamārdhikābhiḥ
Dativo गौतमार्धिकायै gautamārdhikāyai
गौतमार्धिकाभ्याम् gautamārdhikābhyām
गौतमार्धिकाभ्यः gautamārdhikābhyaḥ
Ablativo गौतमार्धिकायाः gautamārdhikāyāḥ
गौतमार्धिकाभ्याम् gautamārdhikābhyām
गौतमार्धिकाभ्यः gautamārdhikābhyaḥ
Genitivo गौतमार्धिकायाः gautamārdhikāyāḥ
गौतमार्धिकयोः gautamārdhikayoḥ
गौतमार्धिकानाम् gautamārdhikānām
Locativo गौतमार्धिकायाम् gautamārdhikāyām
गौतमार्धिकयोः gautamārdhikayoḥ
गौतमार्धिकासु gautamārdhikāsu