| Singular | Dual | Plural |
Nominative |
चक्रवती
cakravatī
|
चक्रवत्यौ
cakravatyau
|
चक्रवत्यः
cakravatyaḥ
|
Vocative |
चक्रवति
cakravati
|
चक्रवत्यौ
cakravatyau
|
चक्रवत्यः
cakravatyaḥ
|
Accusative |
चक्रवतीम्
cakravatīm
|
चक्रवत्यौ
cakravatyau
|
चक्रवतीः
cakravatīḥ
|
Instrumental |
चक्रवत्या
cakravatyā
|
चक्रवतीभ्याम्
cakravatībhyām
|
चक्रवतीभिः
cakravatībhiḥ
|
Dative |
चक्रवत्यै
cakravatyai
|
चक्रवतीभ्याम्
cakravatībhyām
|
चक्रवतीभ्यः
cakravatībhyaḥ
|
Ablative |
चक्रवत्याः
cakravatyāḥ
|
चक्रवतीभ्याम्
cakravatībhyām
|
चक्रवतीभ्यः
cakravatībhyaḥ
|
Genitive |
चक्रवत्याः
cakravatyāḥ
|
चक्रवत्योः
cakravatyoḥ
|
चक्रवतीनाम्
cakravatīnām
|
Locative |
चक्रवत्याम्
cakravatyām
|
चक्रवत्योः
cakravatyoḥ
|
चक्रवतीषु
cakravatīṣu
|