| Singular | Dual | Plural |
Nominativo |
चक्रवती
cakravatī
|
चक्रवत्यौ
cakravatyau
|
चक्रवत्यः
cakravatyaḥ
|
Vocativo |
चक्रवति
cakravati
|
चक्रवत्यौ
cakravatyau
|
चक्रवत्यः
cakravatyaḥ
|
Acusativo |
चक्रवतीम्
cakravatīm
|
चक्रवत्यौ
cakravatyau
|
चक्रवतीः
cakravatīḥ
|
Instrumental |
चक्रवत्या
cakravatyā
|
चक्रवतीभ्याम्
cakravatībhyām
|
चक्रवतीभिः
cakravatībhiḥ
|
Dativo |
चक्रवत्यै
cakravatyai
|
चक्रवतीभ्याम्
cakravatībhyām
|
चक्रवतीभ्यः
cakravatībhyaḥ
|
Ablativo |
चक्रवत्याः
cakravatyāḥ
|
चक्रवतीभ्याम्
cakravatībhyām
|
चक्रवतीभ्यः
cakravatībhyaḥ
|
Genitivo |
चक्रवत्याः
cakravatyāḥ
|
चक्रवत्योः
cakravatyoḥ
|
चक्रवतीनाम्
cakravatīnām
|
Locativo |
चक्रवत्याम्
cakravatyām
|
चक्रवत्योः
cakravatyoḥ
|
चक्रवतीषु
cakravatīṣu
|