| Singular | Dual | Plural |
Nominative |
चक्रवाकवती
cakravākavatī
|
चक्रवाकवत्यौ
cakravākavatyau
|
चक्रवाकवत्यः
cakravākavatyaḥ
|
Vocative |
चक्रवाकवति
cakravākavati
|
चक्रवाकवत्यौ
cakravākavatyau
|
चक्रवाकवत्यः
cakravākavatyaḥ
|
Accusative |
चक्रवाकवतीम्
cakravākavatīm
|
चक्रवाकवत्यौ
cakravākavatyau
|
चक्रवाकवतीः
cakravākavatīḥ
|
Instrumental |
चक्रवाकवत्या
cakravākavatyā
|
चक्रवाकवतीभ्याम्
cakravākavatībhyām
|
चक्रवाकवतीभिः
cakravākavatībhiḥ
|
Dative |
चक्रवाकवत्यै
cakravākavatyai
|
चक्रवाकवतीभ्याम्
cakravākavatībhyām
|
चक्रवाकवतीभ्यः
cakravākavatībhyaḥ
|
Ablative |
चक्रवाकवत्याः
cakravākavatyāḥ
|
चक्रवाकवतीभ्याम्
cakravākavatībhyām
|
चक्रवाकवतीभ्यः
cakravākavatībhyaḥ
|
Genitive |
चक्रवाकवत्याः
cakravākavatyāḥ
|
चक्रवाकवत्योः
cakravākavatyoḥ
|
चक्रवाकवतीनाम्
cakravākavatīnām
|
Locative |
चक्रवाकवत्याम्
cakravākavatyām
|
चक्रवाकवत्योः
cakravākavatyoḥ
|
चक्रवाकवतीषु
cakravākavatīṣu
|