| Singular | Dual | Plural |
Nominativo |
चक्रवाकवती
cakravākavatī
|
चक्रवाकवत्यौ
cakravākavatyau
|
चक्रवाकवत्यः
cakravākavatyaḥ
|
Vocativo |
चक्रवाकवति
cakravākavati
|
चक्रवाकवत्यौ
cakravākavatyau
|
चक्रवाकवत्यः
cakravākavatyaḥ
|
Acusativo |
चक्रवाकवतीम्
cakravākavatīm
|
चक्रवाकवत्यौ
cakravākavatyau
|
चक्रवाकवतीः
cakravākavatīḥ
|
Instrumental |
चक्रवाकवत्या
cakravākavatyā
|
चक्रवाकवतीभ्याम्
cakravākavatībhyām
|
चक्रवाकवतीभिः
cakravākavatībhiḥ
|
Dativo |
चक्रवाकवत्यै
cakravākavatyai
|
चक्रवाकवतीभ्याम्
cakravākavatībhyām
|
चक्रवाकवतीभ्यः
cakravākavatībhyaḥ
|
Ablativo |
चक्रवाकवत्याः
cakravākavatyāḥ
|
चक्रवाकवतीभ्याम्
cakravākavatībhyām
|
चक्रवाकवतीभ्यः
cakravākavatībhyaḥ
|
Genitivo |
चक्रवाकवत्याः
cakravākavatyāḥ
|
चक्रवाकवत्योः
cakravākavatyoḥ
|
चक्रवाकवतीनाम्
cakravākavatīnām
|
Locativo |
चक्रवाकवत्याम्
cakravākavatyām
|
चक्रवाकवत्योः
cakravākavatyoḥ
|
चक्रवाकवतीषु
cakravākavatīṣu
|