| Singular | Dual | Plural |
Nominative |
चक्रावली
cakrāvalī
|
चक्रावल्यौ
cakrāvalyau
|
चक्रावल्यः
cakrāvalyaḥ
|
Vocative |
चक्रावलि
cakrāvali
|
चक्रावल्यौ
cakrāvalyau
|
चक्रावल्यः
cakrāvalyaḥ
|
Accusative |
चक्रावलीम्
cakrāvalīm
|
चक्रावल्यौ
cakrāvalyau
|
चक्रावलीः
cakrāvalīḥ
|
Instrumental |
चक्रावल्या
cakrāvalyā
|
चक्रावलीभ्याम्
cakrāvalībhyām
|
चक्रावलीभिः
cakrāvalībhiḥ
|
Dative |
चक्रावल्यै
cakrāvalyai
|
चक्रावलीभ्याम्
cakrāvalībhyām
|
चक्रावलीभ्यः
cakrāvalībhyaḥ
|
Ablative |
चक्रावल्याः
cakrāvalyāḥ
|
चक्रावलीभ्याम्
cakrāvalībhyām
|
चक्रावलीभ्यः
cakrāvalībhyaḥ
|
Genitive |
चक्रावल्याः
cakrāvalyāḥ
|
चक्रावल्योः
cakrāvalyoḥ
|
चक्रावलीनाम्
cakrāvalīnām
|
Locative |
चक्रावल्याम्
cakrāvalyām
|
चक्रावल्योः
cakrāvalyoḥ
|
चक्रावलीषु
cakrāvalīṣu
|