| Singular | Dual | Plural |
Nominativo |
चक्रावली
cakrāvalī
|
चक्रावल्यौ
cakrāvalyau
|
चक्रावल्यः
cakrāvalyaḥ
|
Vocativo |
चक्रावलि
cakrāvali
|
चक्रावल्यौ
cakrāvalyau
|
चक्रावल्यः
cakrāvalyaḥ
|
Acusativo |
चक्रावलीम्
cakrāvalīm
|
चक्रावल्यौ
cakrāvalyau
|
चक्रावलीः
cakrāvalīḥ
|
Instrumental |
चक्रावल्या
cakrāvalyā
|
चक्रावलीभ्याम्
cakrāvalībhyām
|
चक्रावलीभिः
cakrāvalībhiḥ
|
Dativo |
चक्रावल्यै
cakrāvalyai
|
चक्रावलीभ्याम्
cakrāvalībhyām
|
चक्रावलीभ्यः
cakrāvalībhyaḥ
|
Ablativo |
चक्रावल्याः
cakrāvalyāḥ
|
चक्रावलीभ्याम्
cakrāvalībhyām
|
चक्रावलीभ्यः
cakrāvalībhyaḥ
|
Genitivo |
चक्रावल्याः
cakrāvalyāḥ
|
चक्रावल्योः
cakrāvalyoḥ
|
चक्रावलीनाम्
cakrāvalīnām
|
Locativo |
चक्रावल्याम्
cakrāvalyām
|
चक्रावल्योः
cakrāvalyoḥ
|
चक्रावलीषु
cakrāvalīṣu
|