Singular | Dual | Plural | |
Nominative |
चेत्त्री
cettrī |
चेत्त्र्यौ
cettryau |
चेत्त्र्यः
cettryaḥ |
Vocative |
चेत्त्रि
cettri |
चेत्त्र्यौ
cettryau |
चेत्त्र्यः
cettryaḥ |
Accusative |
चेत्त्रीम्
cettrīm |
चेत्त्र्यौ
cettryau |
चेत्त्रीः
cettrīḥ |
Instrumental |
चेत्त्र्या
cettryā |
चेत्त्रीभ्याम्
cettrībhyām |
चेत्त्रीभिः
cettrībhiḥ |
Dative |
चेत्त्र्यै
cettryai |
चेत्त्रीभ्याम्
cettrībhyām |
चेत्त्रीभ्यः
cettrībhyaḥ |
Ablative |
चेत्त्र्याः
cettryāḥ |
चेत्त्रीभ्याम्
cettrībhyām |
चेत्त्रीभ्यः
cettrībhyaḥ |
Genitive |
चेत्त्र्याः
cettryāḥ |
चेत्त्र्योः
cettryoḥ |
चेत्त्रीणाम्
cettrīṇām |
Locative |
चेत्त्र्याम्
cettryām |
चेत्त्र्योः
cettryoḥ |
चेत्त्रीषु
cettrīṣu |