Singular | Dual | Plural | |
Nominativo |
चेत्त्री
cettrī |
चेत्त्र्यौ
cettryau |
चेत्त्र्यः
cettryaḥ |
Vocativo |
चेत्त्रि
cettri |
चेत्त्र्यौ
cettryau |
चेत्त्र्यः
cettryaḥ |
Acusativo |
चेत्त्रीम्
cettrīm |
चेत्त्र्यौ
cettryau |
चेत्त्रीः
cettrīḥ |
Instrumental |
चेत्त्र्या
cettryā |
चेत्त्रीभ्याम्
cettrībhyām |
चेत्त्रीभिः
cettrībhiḥ |
Dativo |
चेत्त्र्यै
cettryai |
चेत्त्रीभ्याम्
cettrībhyām |
चेत्त्रीभ्यः
cettrībhyaḥ |
Ablativo |
चेत्त्र्याः
cettryāḥ |
चेत्त्रीभ्याम्
cettrībhyām |
चेत्त्रीभ्यः
cettrībhyaḥ |
Genitivo |
चेत्त्र्याः
cettryāḥ |
चेत्त्र्योः
cettryoḥ |
चेत्त्रीणाम्
cettrīṇām |
Locativo |
चेत्त्र्याम्
cettryām |
चेत्त्र्योः
cettryoḥ |
चेत्त्रीषु
cettrīṣu |