Sanskrit tools

Sanskrit declension


Declension of चिन्तयितव्या cintayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तयितव्या cintayitavyā
चिन्तयितव्ये cintayitavye
चिन्तयितव्याः cintayitavyāḥ
Vocative चिन्तयितव्ये cintayitavye
चिन्तयितव्ये cintayitavye
चिन्तयितव्याः cintayitavyāḥ
Accusative चिन्तयितव्याम् cintayitavyām
चिन्तयितव्ये cintayitavye
चिन्तयितव्याः cintayitavyāḥ
Instrumental चिन्तयितव्यया cintayitavyayā
चिन्तयितव्याभ्याम् cintayitavyābhyām
चिन्तयितव्याभिः cintayitavyābhiḥ
Dative चिन्तयितव्यायै cintayitavyāyai
चिन्तयितव्याभ्याम् cintayitavyābhyām
चिन्तयितव्याभ्यः cintayitavyābhyaḥ
Ablative चिन्तयितव्यायाः cintayitavyāyāḥ
चिन्तयितव्याभ्याम् cintayitavyābhyām
चिन्तयितव्याभ्यः cintayitavyābhyaḥ
Genitive चिन्तयितव्यायाः cintayitavyāyāḥ
चिन्तयितव्ययोः cintayitavyayoḥ
चिन्तयितव्यानाम् cintayitavyānām
Locative चिन्तयितव्यायाम् cintayitavyāyām
चिन्तयितव्ययोः cintayitavyayoḥ
चिन्तयितव्यासु cintayitavyāsu