| Singular | Dual | Plural |
Nominative |
चिन्तयितव्या
cintayitavyā
|
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्याः
cintayitavyāḥ
|
Vocative |
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्याः
cintayitavyāḥ
|
Accusative |
चिन्तयितव्याम्
cintayitavyām
|
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्याः
cintayitavyāḥ
|
Instrumental |
चिन्तयितव्यया
cintayitavyayā
|
चिन्तयितव्याभ्याम्
cintayitavyābhyām
|
चिन्तयितव्याभिः
cintayitavyābhiḥ
|
Dative |
चिन्तयितव्यायै
cintayitavyāyai
|
चिन्तयितव्याभ्याम्
cintayitavyābhyām
|
चिन्तयितव्याभ्यः
cintayitavyābhyaḥ
|
Ablative |
चिन्तयितव्यायाः
cintayitavyāyāḥ
|
चिन्तयितव्याभ्याम्
cintayitavyābhyām
|
चिन्तयितव्याभ्यः
cintayitavyābhyaḥ
|
Genitive |
चिन्तयितव्यायाः
cintayitavyāyāḥ
|
चिन्तयितव्ययोः
cintayitavyayoḥ
|
चिन्तयितव्यानाम्
cintayitavyānām
|
Locative |
चिन्तयितव्यायाम्
cintayitavyāyām
|
चिन्तयितव्ययोः
cintayitavyayoḥ
|
चिन्तयितव्यासु
cintayitavyāsu
|