| Singular | Dual | Plural |
| Nominativo |
चिन्तयितव्या
cintayitavyā
|
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्याः
cintayitavyāḥ
|
| Vocativo |
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्याः
cintayitavyāḥ
|
| Acusativo |
चिन्तयितव्याम्
cintayitavyām
|
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्याः
cintayitavyāḥ
|
| Instrumental |
चिन्तयितव्यया
cintayitavyayā
|
चिन्तयितव्याभ्याम्
cintayitavyābhyām
|
चिन्तयितव्याभिः
cintayitavyābhiḥ
|
| Dativo |
चिन्तयितव्यायै
cintayitavyāyai
|
चिन्तयितव्याभ्याम्
cintayitavyābhyām
|
चिन्तयितव्याभ्यः
cintayitavyābhyaḥ
|
| Ablativo |
चिन्तयितव्यायाः
cintayitavyāyāḥ
|
चिन्तयितव्याभ्याम्
cintayitavyābhyām
|
चिन्तयितव्याभ्यः
cintayitavyābhyaḥ
|
| Genitivo |
चिन्तयितव्यायाः
cintayitavyāyāḥ
|
चिन्तयितव्ययोः
cintayitavyayoḥ
|
चिन्तयितव्यानाम्
cintayitavyānām
|
| Locativo |
चिन्तयितव्यायाम्
cintayitavyāyām
|
चिन्तयितव्ययोः
cintayitavyayoḥ
|
चिन्तयितव्यासु
cintayitavyāsu
|