| Singular | Dual | Plural |
Nominativo |
चिन्तयितव्या
cintayitavyā
|
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्याः
cintayitavyāḥ
|
Vocativo |
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्याः
cintayitavyāḥ
|
Acusativo |
चिन्तयितव्याम्
cintayitavyām
|
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्याः
cintayitavyāḥ
|
Instrumental |
चिन्तयितव्यया
cintayitavyayā
|
चिन्तयितव्याभ्याम्
cintayitavyābhyām
|
चिन्तयितव्याभिः
cintayitavyābhiḥ
|
Dativo |
चिन्तयितव्यायै
cintayitavyāyai
|
चिन्तयितव्याभ्याम्
cintayitavyābhyām
|
चिन्तयितव्याभ्यः
cintayitavyābhyaḥ
|
Ablativo |
चिन्तयितव्यायाः
cintayitavyāyāḥ
|
चिन्तयितव्याभ्याम्
cintayitavyābhyām
|
चिन्तयितव्याभ्यः
cintayitavyābhyaḥ
|
Genitivo |
चिन्तयितव्यायाः
cintayitavyāyāḥ
|
चिन्तयितव्ययोः
cintayitavyayoḥ
|
चिन्तयितव्यानाम्
cintayitavyānām
|
Locativo |
चिन्तयितव्यायाम्
cintayitavyāyām
|
चिन्तयितव्ययोः
cintayitavyayoḥ
|
चिन्तयितव्यासु
cintayitavyāsu
|