Sanskrit tools

Sanskrit declension


Declension of चिपिटविषाणा cipiṭaviṣāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिपिटविषाणा cipiṭaviṣāṇā
चिपिटविषाणे cipiṭaviṣāṇe
चिपिटविषाणाः cipiṭaviṣāṇāḥ
Vocative चिपिटविषाणे cipiṭaviṣāṇe
चिपिटविषाणे cipiṭaviṣāṇe
चिपिटविषाणाः cipiṭaviṣāṇāḥ
Accusative चिपिटविषाणाम् cipiṭaviṣāṇām
चिपिटविषाणे cipiṭaviṣāṇe
चिपिटविषाणाः cipiṭaviṣāṇāḥ
Instrumental चिपिटविषाणया cipiṭaviṣāṇayā
चिपिटविषाणाभ्याम् cipiṭaviṣāṇābhyām
चिपिटविषाणाभिः cipiṭaviṣāṇābhiḥ
Dative चिपिटविषाणायै cipiṭaviṣāṇāyai
चिपिटविषाणाभ्याम् cipiṭaviṣāṇābhyām
चिपिटविषाणाभ्यः cipiṭaviṣāṇābhyaḥ
Ablative चिपिटविषाणायाः cipiṭaviṣāṇāyāḥ
चिपिटविषाणाभ्याम् cipiṭaviṣāṇābhyām
चिपिटविषाणाभ्यः cipiṭaviṣāṇābhyaḥ
Genitive चिपिटविषाणायाः cipiṭaviṣāṇāyāḥ
चिपिटविषाणयोः cipiṭaviṣāṇayoḥ
चिपिटविषाणानाम् cipiṭaviṣāṇānām
Locative चिपिटविषाणायाम् cipiṭaviṣāṇāyām
चिपिटविषाणयोः cipiṭaviṣāṇayoḥ
चिपिटविषाणासु cipiṭaviṣāṇāsu