| Singular | Dual | Plural |
| Nominativo |
चिपिटविषाणा
cipiṭaviṣāṇā
|
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणाः
cipiṭaviṣāṇāḥ
|
| Vocativo |
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणाः
cipiṭaviṣāṇāḥ
|
| Acusativo |
चिपिटविषाणाम्
cipiṭaviṣāṇām
|
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणाः
cipiṭaviṣāṇāḥ
|
| Instrumental |
चिपिटविषाणया
cipiṭaviṣāṇayā
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणाभिः
cipiṭaviṣāṇābhiḥ
|
| Dativo |
चिपिटविषाणायै
cipiṭaviṣāṇāyai
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणाभ्यः
cipiṭaviṣāṇābhyaḥ
|
| Ablativo |
चिपिटविषाणायाः
cipiṭaviṣāṇāyāḥ
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणाभ्यः
cipiṭaviṣāṇābhyaḥ
|
| Genitivo |
चिपिटविषाणायाः
cipiṭaviṣāṇāyāḥ
|
चिपिटविषाणयोः
cipiṭaviṣāṇayoḥ
|
चिपिटविषाणानाम्
cipiṭaviṣāṇānām
|
| Locativo |
चिपिटविषाणायाम्
cipiṭaviṣāṇāyām
|
चिपिटविषाणयोः
cipiṭaviṣāṇayoḥ
|
चिपिटविषाणासु
cipiṭaviṣāṇāsu
|