| Singular | Dual | Plural |
Nominativo |
चिपिटविषाणा
cipiṭaviṣāṇā
|
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणाः
cipiṭaviṣāṇāḥ
|
Vocativo |
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणाः
cipiṭaviṣāṇāḥ
|
Acusativo |
चिपिटविषाणाम्
cipiṭaviṣāṇām
|
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणाः
cipiṭaviṣāṇāḥ
|
Instrumental |
चिपिटविषाणया
cipiṭaviṣāṇayā
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणाभिः
cipiṭaviṣāṇābhiḥ
|
Dativo |
चिपिटविषाणायै
cipiṭaviṣāṇāyai
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणाभ्यः
cipiṭaviṣāṇābhyaḥ
|
Ablativo |
चिपिटविषाणायाः
cipiṭaviṣāṇāyāḥ
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणाभ्यः
cipiṭaviṣāṇābhyaḥ
|
Genitivo |
चिपिटविषाणायाः
cipiṭaviṣāṇāyāḥ
|
चिपिटविषाणयोः
cipiṭaviṣāṇayoḥ
|
चिपिटविषाणानाम्
cipiṭaviṣāṇānām
|
Locativo |
चिपिटविषाणायाम्
cipiṭaviṣāṇāyām
|
चिपिटविषाणयोः
cipiṭaviṣāṇayoḥ
|
चिपिटविषाणासु
cipiṭaviṣāṇāsu
|