Singular | Dual | Plural | |
Nominative |
चिरकृता
cirakṛtā |
चिरकृते
cirakṛte |
चिरकृताः
cirakṛtāḥ |
Vocative |
चिरकृते
cirakṛte |
चिरकृते
cirakṛte |
चिरकृताः
cirakṛtāḥ |
Accusative |
चिरकृताम्
cirakṛtām |
चिरकृते
cirakṛte |
चिरकृताः
cirakṛtāḥ |
Instrumental |
चिरकृतया
cirakṛtayā |
चिरकृताभ्याम्
cirakṛtābhyām |
चिरकृताभिः
cirakṛtābhiḥ |
Dative |
चिरकृतायै
cirakṛtāyai |
चिरकृताभ्याम्
cirakṛtābhyām |
चिरकृताभ्यः
cirakṛtābhyaḥ |
Ablative |
चिरकृतायाः
cirakṛtāyāḥ |
चिरकृताभ्याम्
cirakṛtābhyām |
चिरकृताभ्यः
cirakṛtābhyaḥ |
Genitive |
चिरकृतायाः
cirakṛtāyāḥ |
चिरकृतयोः
cirakṛtayoḥ |
चिरकृतानाम्
cirakṛtānām |
Locative |
चिरकृतायाम्
cirakṛtāyām |
चिरकृतयोः
cirakṛtayoḥ |
चिरकृतासु
cirakṛtāsu |