Sanskrit tools

Sanskrit declension


Declension of चिरकृता cirakṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरकृता cirakṛtā
चिरकृते cirakṛte
चिरकृताः cirakṛtāḥ
Vocative चिरकृते cirakṛte
चिरकृते cirakṛte
चिरकृताः cirakṛtāḥ
Accusative चिरकृताम् cirakṛtām
चिरकृते cirakṛte
चिरकृताः cirakṛtāḥ
Instrumental चिरकृतया cirakṛtayā
चिरकृताभ्याम् cirakṛtābhyām
चिरकृताभिः cirakṛtābhiḥ
Dative चिरकृतायै cirakṛtāyai
चिरकृताभ्याम् cirakṛtābhyām
चिरकृताभ्यः cirakṛtābhyaḥ
Ablative चिरकृतायाः cirakṛtāyāḥ
चिरकृताभ्याम् cirakṛtābhyām
चिरकृताभ्यः cirakṛtābhyaḥ
Genitive चिरकृतायाः cirakṛtāyāḥ
चिरकृतयोः cirakṛtayoḥ
चिरकृतानाम् cirakṛtānām
Locative चिरकृतायाम् cirakṛtāyām
चिरकृतयोः cirakṛtayoḥ
चिरकृतासु cirakṛtāsu