| Singular | Dual | Plural |
| Nominative |
चिरकृता
cirakṛtā
|
चिरकृते
cirakṛte
|
चिरकृताः
cirakṛtāḥ
|
| Vocative |
चिरकृते
cirakṛte
|
चिरकृते
cirakṛte
|
चिरकृताः
cirakṛtāḥ
|
| Accusative |
चिरकृताम्
cirakṛtām
|
चिरकृते
cirakṛte
|
चिरकृताः
cirakṛtāḥ
|
| Instrumental |
चिरकृतया
cirakṛtayā
|
चिरकृताभ्याम्
cirakṛtābhyām
|
चिरकृताभिः
cirakṛtābhiḥ
|
| Dative |
चिरकृतायै
cirakṛtāyai
|
चिरकृताभ्याम्
cirakṛtābhyām
|
चिरकृताभ्यः
cirakṛtābhyaḥ
|
| Ablative |
चिरकृतायाः
cirakṛtāyāḥ
|
चिरकृताभ्याम्
cirakṛtābhyām
|
चिरकृताभ्यः
cirakṛtābhyaḥ
|
| Genitive |
चिरकृतायाः
cirakṛtāyāḥ
|
चिरकृतयोः
cirakṛtayoḥ
|
चिरकृतानाम्
cirakṛtānām
|
| Locative |
चिरकृतायाम्
cirakṛtāyām
|
चिरकृतयोः
cirakṛtayoḥ
|
चिरकृतासु
cirakṛtāsu
|