| Singular | Dual | Plural |
| Nominativo |
चिरकृता
cirakṛtā
|
चिरकृते
cirakṛte
|
चिरकृताः
cirakṛtāḥ
|
| Vocativo |
चिरकृते
cirakṛte
|
चिरकृते
cirakṛte
|
चिरकृताः
cirakṛtāḥ
|
| Acusativo |
चिरकृताम्
cirakṛtām
|
चिरकृते
cirakṛte
|
चिरकृताः
cirakṛtāḥ
|
| Instrumental |
चिरकृतया
cirakṛtayā
|
चिरकृताभ्याम्
cirakṛtābhyām
|
चिरकृताभिः
cirakṛtābhiḥ
|
| Dativo |
चिरकृतायै
cirakṛtāyai
|
चिरकृताभ्याम्
cirakṛtābhyām
|
चिरकृताभ्यः
cirakṛtābhyaḥ
|
| Ablativo |
चिरकृतायाः
cirakṛtāyāḥ
|
चिरकृताभ्याम्
cirakṛtābhyām
|
चिरकृताभ्यः
cirakṛtābhyaḥ
|
| Genitivo |
चिरकृतायाः
cirakṛtāyāḥ
|
चिरकृतयोः
cirakṛtayoḥ
|
चिरकृतानाम्
cirakṛtānām
|
| Locativo |
चिरकृतायाम्
cirakṛtāyām
|
चिरकृतयोः
cirakṛtayoḥ
|
चिरकृतासु
cirakṛtāsu
|