Singular | Dual | Plural | |
Nominativo |
चिरकृता
cirakṛtā |
चिरकृते
cirakṛte |
चिरकृताः
cirakṛtāḥ |
Vocativo |
चिरकृते
cirakṛte |
चिरकृते
cirakṛte |
चिरकृताः
cirakṛtāḥ |
Acusativo |
चिरकृताम्
cirakṛtām |
चिरकृते
cirakṛte |
चिरकृताः
cirakṛtāḥ |
Instrumental |
चिरकृतया
cirakṛtayā |
चिरकृताभ्याम्
cirakṛtābhyām |
चिरकृताभिः
cirakṛtābhiḥ |
Dativo |
चिरकृतायै
cirakṛtāyai |
चिरकृताभ्याम्
cirakṛtābhyām |
चिरकृताभ्यः
cirakṛtābhyaḥ |
Ablativo |
चिरकृतायाः
cirakṛtāyāḥ |
चिरकृताभ्याम्
cirakṛtābhyām |
चिरकृताभ्यः
cirakṛtābhyaḥ |
Genitivo |
चिरकृतायाः
cirakṛtāyāḥ |
चिरकृतयोः
cirakṛtayoḥ |
चिरकृतानाम्
cirakṛtānām |
Locativo |
चिरकृतायाम्
cirakṛtāyām |
चिरकृतयोः
cirakṛtayoḥ |
चिरकृतासु
cirakṛtāsu |