| Singular | Dual | Plural |
Nominative |
छगलान्त्री
chagalāntrī
|
छगलान्त्र्यौ
chagalāntryau
|
छगलान्त्र्यः
chagalāntryaḥ
|
Vocative |
छगलान्त्रि
chagalāntri
|
छगलान्त्र्यौ
chagalāntryau
|
छगलान्त्र्यः
chagalāntryaḥ
|
Accusative |
छगलान्त्रीम्
chagalāntrīm
|
छगलान्त्र्यौ
chagalāntryau
|
छगलान्त्रीः
chagalāntrīḥ
|
Instrumental |
छगलान्त्र्या
chagalāntryā
|
छगलान्त्रीभ्याम्
chagalāntrībhyām
|
छगलान्त्रीभिः
chagalāntrībhiḥ
|
Dative |
छगलान्त्र्यै
chagalāntryai
|
छगलान्त्रीभ्याम्
chagalāntrībhyām
|
छगलान्त्रीभ्यः
chagalāntrībhyaḥ
|
Ablative |
छगलान्त्र्याः
chagalāntryāḥ
|
छगलान्त्रीभ्याम्
chagalāntrībhyām
|
छगलान्त्रीभ्यः
chagalāntrībhyaḥ
|
Genitive |
छगलान्त्र्याः
chagalāntryāḥ
|
छगलान्त्र्योः
chagalāntryoḥ
|
छगलान्त्रीणाम्
chagalāntrīṇām
|
Locative |
छगलान्त्र्याम्
chagalāntryām
|
छगलान्त्र्योः
chagalāntryoḥ
|
छगलान्त्रीषु
chagalāntrīṣu
|