| Singular | Dual | Plural |
Nominativo |
छगलान्त्री
chagalāntrī
|
छगलान्त्र्यौ
chagalāntryau
|
छगलान्त्र्यः
chagalāntryaḥ
|
Vocativo |
छगलान्त्रि
chagalāntri
|
छगलान्त्र्यौ
chagalāntryau
|
छगलान्त्र्यः
chagalāntryaḥ
|
Acusativo |
छगलान्त्रीम्
chagalāntrīm
|
छगलान्त्र्यौ
chagalāntryau
|
छगलान्त्रीः
chagalāntrīḥ
|
Instrumental |
छगलान्त्र्या
chagalāntryā
|
छगलान्त्रीभ्याम्
chagalāntrībhyām
|
छगलान्त्रीभिः
chagalāntrībhiḥ
|
Dativo |
छगलान्त्र्यै
chagalāntryai
|
छगलान्त्रीभ्याम्
chagalāntrībhyām
|
छगलान्त्रीभ्यः
chagalāntrībhyaḥ
|
Ablativo |
छगलान्त्र्याः
chagalāntryāḥ
|
छगलान्त्रीभ्याम्
chagalāntrībhyām
|
छगलान्त्रीभ्यः
chagalāntrībhyaḥ
|
Genitivo |
छगलान्त्र्याः
chagalāntryāḥ
|
छगलान्त्र्योः
chagalāntryoḥ
|
छगलान्त्रीणाम्
chagalāntrīṇām
|
Locativo |
छगलान्त्र्याम्
chagalāntryām
|
छगलान्त्र्योः
chagalāntryoḥ
|
छगलान्त्रीषु
chagalāntrīṣu
|