Singular | Dual | Plural | |
Nominative |
छटाभा
chaṭābhā |
छटाभे
chaṭābhe |
छटाभाः
chaṭābhāḥ |
Vocative |
छटाभे
chaṭābhe |
छटाभे
chaṭābhe |
छटाभाः
chaṭābhāḥ |
Accusative |
छटाभाम्
chaṭābhām |
छटाभे
chaṭābhe |
छटाभाः
chaṭābhāḥ |
Instrumental |
छटाभया
chaṭābhayā |
छटाभाभ्याम्
chaṭābhābhyām |
छटाभाभिः
chaṭābhābhiḥ |
Dative |
छटाभायै
chaṭābhāyai |
छटाभाभ्याम्
chaṭābhābhyām |
छटाभाभ्यः
chaṭābhābhyaḥ |
Ablative |
छटाभायाः
chaṭābhāyāḥ |
छटाभाभ्याम्
chaṭābhābhyām |
छटाभाभ्यः
chaṭābhābhyaḥ |
Genitive |
छटाभायाः
chaṭābhāyāḥ |
छटाभयोः
chaṭābhayoḥ |
छटाभानाम्
chaṭābhānām |
Locative |
छटाभायाम्
chaṭābhāyām |
छटाभयोः
chaṭābhayoḥ |
छटाभासु
chaṭābhāsu |