Singular | Dual | Plural | |
Nominativo |
छटाभा
chaṭābhā |
छटाभे
chaṭābhe |
छटाभाः
chaṭābhāḥ |
Vocativo |
छटाभे
chaṭābhe |
छटाभे
chaṭābhe |
छटाभाः
chaṭābhāḥ |
Acusativo |
छटाभाम्
chaṭābhām |
छटाभे
chaṭābhe |
छटाभाः
chaṭābhāḥ |
Instrumental |
छटाभया
chaṭābhayā |
छटाभाभ्याम्
chaṭābhābhyām |
छटाभाभिः
chaṭābhābhiḥ |
Dativo |
छटाभायै
chaṭābhāyai |
छटाभाभ्याम्
chaṭābhābhyām |
छटाभाभ्यः
chaṭābhābhyaḥ |
Ablativo |
छटाभायाः
chaṭābhāyāḥ |
छटाभाभ्याम्
chaṭābhābhyām |
छटाभाभ्यः
chaṭābhābhyaḥ |
Genitivo |
छटाभायाः
chaṭābhāyāḥ |
छटाभयोः
chaṭābhayoḥ |
छटाभानाम्
chaṭābhānām |
Locativo |
छटाभायाम्
chaṭābhāyām |
छटाभयोः
chaṭābhayoḥ |
छटाभासु
chaṭābhāsu |