| Singular | Dual | Plural | |
| Nominativo |
छटाभा
chaṭābhā |
छटाभे
chaṭābhe |
छटाभाः
chaṭābhāḥ |
| Vocativo |
छटाभे
chaṭābhe |
छटाभे
chaṭābhe |
छटाभाः
chaṭābhāḥ |
| Acusativo |
छटाभाम्
chaṭābhām |
छटाभे
chaṭābhe |
छटाभाः
chaṭābhāḥ |
| Instrumental |
छटाभया
chaṭābhayā |
छटाभाभ्याम्
chaṭābhābhyām |
छटाभाभिः
chaṭābhābhiḥ |
| Dativo |
छटाभायै
chaṭābhāyai |
छटाभाभ्याम्
chaṭābhābhyām |
छटाभाभ्यः
chaṭābhābhyaḥ |
| Ablativo |
छटाभायाः
chaṭābhāyāḥ |
छटाभाभ्याम्
chaṭābhābhyām |
छटाभाभ्यः
chaṭābhābhyaḥ |
| Genitivo |
छटाभायाः
chaṭābhāyāḥ |
छटाभयोः
chaṭābhayoḥ |
छटाभानाम्
chaṭābhānām |
| Locativo |
छटाभायाम्
chaṭābhāyām |
छटाभयोः
chaṭābhayoḥ |
छटाभासु
chaṭābhāsu |