Sanskrit tools

Sanskrit declension


Declension of छत्त्राकी chattrākī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative छत्त्राकी chattrākī
छत्त्राक्यौ chattrākyau
छत्त्राक्यः chattrākyaḥ
Vocative छत्त्राकि chattrāki
छत्त्राक्यौ chattrākyau
छत्त्राक्यः chattrākyaḥ
Accusative छत्त्राकीम् chattrākīm
छत्त्राक्यौ chattrākyau
छत्त्राकीः chattrākīḥ
Instrumental छत्त्राक्या chattrākyā
छत्त्राकीभ्याम् chattrākībhyām
छत्त्राकीभिः chattrākībhiḥ
Dative छत्त्राक्यै chattrākyai
छत्त्राकीभ्याम् chattrākībhyām
छत्त्राकीभ्यः chattrākībhyaḥ
Ablative छत्त्राक्याः chattrākyāḥ
छत्त्राकीभ्याम् chattrākībhyām
छत्त्राकीभ्यः chattrākībhyaḥ
Genitive छत्त्राक्याः chattrākyāḥ
छत्त्राक्योः chattrākyoḥ
छत्त्राकीणाम् chattrākīṇām
Locative छत्त्राक्याम् chattrākyām
छत्त्राक्योः chattrākyoḥ
छत्त्राकीषु chattrākīṣu