| Singular | Dual | Plural |
| Nominativo |
छत्त्राकी
chattrākī
|
छत्त्राक्यौ
chattrākyau
|
छत्त्राक्यः
chattrākyaḥ
|
| Vocativo |
छत्त्राकि
chattrāki
|
छत्त्राक्यौ
chattrākyau
|
छत्त्राक्यः
chattrākyaḥ
|
| Acusativo |
छत्त्राकीम्
chattrākīm
|
छत्त्राक्यौ
chattrākyau
|
छत्त्राकीः
chattrākīḥ
|
| Instrumental |
छत्त्राक्या
chattrākyā
|
छत्त्राकीभ्याम्
chattrākībhyām
|
छत्त्राकीभिः
chattrākībhiḥ
|
| Dativo |
छत्त्राक्यै
chattrākyai
|
छत्त्राकीभ्याम्
chattrākībhyām
|
छत्त्राकीभ्यः
chattrākībhyaḥ
|
| Ablativo |
छत्त्राक्याः
chattrākyāḥ
|
छत्त्राकीभ्याम्
chattrākībhyām
|
छत्त्राकीभ्यः
chattrākībhyaḥ
|
| Genitivo |
छत्त्राक्याः
chattrākyāḥ
|
छत्त्राक्योः
chattrākyoḥ
|
छत्त्राकीणाम्
chattrākīṇām
|
| Locativo |
छत्त्राक्याम्
chattrākyām
|
छत्त्राक्योः
chattrākyoḥ
|
छत्त्राकीषु
chattrākīṣu
|