Sanskrit tools

Sanskrit declension


Declension of छत्त्रिणी chattriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative छत्त्रिणी chattriṇī
छत्त्रिण्यौ chattriṇyau
छत्त्रिण्यः chattriṇyaḥ
Vocative छत्त्रिणि chattriṇi
छत्त्रिण्यौ chattriṇyau
छत्त्रिण्यः chattriṇyaḥ
Accusative छत्त्रिणीम् chattriṇīm
छत्त्रिण्यौ chattriṇyau
छत्त्रिणीः chattriṇīḥ
Instrumental छत्त्रिण्या chattriṇyā
छत्त्रिणीभ्याम् chattriṇībhyām
छत्त्रिणीभिः chattriṇībhiḥ
Dative छत्त्रिण्यै chattriṇyai
छत्त्रिणीभ्याम् chattriṇībhyām
छत्त्रिणीभ्यः chattriṇībhyaḥ
Ablative छत्त्रिण्याः chattriṇyāḥ
छत्त्रिणीभ्याम् chattriṇībhyām
छत्त्रिणीभ्यः chattriṇībhyaḥ
Genitive छत्त्रिण्याः chattriṇyāḥ
छत्त्रिण्योः chattriṇyoḥ
छत्त्रिणीनाम् chattriṇīnām
Locative छत्त्रिण्याम् chattriṇyām
छत्त्रिण्योः chattriṇyoḥ
छत्त्रिणीषु chattriṇīṣu