| Singular | Dual | Plural |
Nominativo |
छत्त्रिणी
chattriṇī
|
छत्त्रिण्यौ
chattriṇyau
|
छत्त्रिण्यः
chattriṇyaḥ
|
Vocativo |
छत्त्रिणि
chattriṇi
|
छत्त्रिण्यौ
chattriṇyau
|
छत्त्रिण्यः
chattriṇyaḥ
|
Acusativo |
छत्त्रिणीम्
chattriṇīm
|
छत्त्रिण्यौ
chattriṇyau
|
छत्त्रिणीः
chattriṇīḥ
|
Instrumental |
छत्त्रिण्या
chattriṇyā
|
छत्त्रिणीभ्याम्
chattriṇībhyām
|
छत्त्रिणीभिः
chattriṇībhiḥ
|
Dativo |
छत्त्रिण्यै
chattriṇyai
|
छत्त्रिणीभ्याम्
chattriṇībhyām
|
छत्त्रिणीभ्यः
chattriṇībhyaḥ
|
Ablativo |
छत्त्रिण्याः
chattriṇyāḥ
|
छत्त्रिणीभ्याम्
chattriṇībhyām
|
छत्त्रिणीभ्यः
chattriṇībhyaḥ
|
Genitivo |
छत्त्रिण्याः
chattriṇyāḥ
|
छत्त्रिण्योः
chattriṇyoḥ
|
छत्त्रिणीनाम्
chattriṇīnām
|
Locativo |
छत्त्रिण्याम्
chattriṇyām
|
छत्त्रिण्योः
chattriṇyoḥ
|
छत्त्रिणीषु
chattriṇīṣu
|