Sanskrit tools

Sanskrit declension


Declension of छदिष्मती chadiṣmatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative छदिष्मती chadiṣmatī
छदिष्मत्यौ chadiṣmatyau
छदिष्मत्यः chadiṣmatyaḥ
Vocative छदिष्मति chadiṣmati
छदिष्मत्यौ chadiṣmatyau
छदिष्मत्यः chadiṣmatyaḥ
Accusative छदिष्मतीम् chadiṣmatīm
छदिष्मत्यौ chadiṣmatyau
छदिष्मतीः chadiṣmatīḥ
Instrumental छदिष्मत्या chadiṣmatyā
छदिष्मतीभ्याम् chadiṣmatībhyām
छदिष्मतीभिः chadiṣmatībhiḥ
Dative छदिष्मत्यै chadiṣmatyai
छदिष्मतीभ्याम् chadiṣmatībhyām
छदिष्मतीभ्यः chadiṣmatībhyaḥ
Ablative छदिष्मत्याः chadiṣmatyāḥ
छदिष्मतीभ्याम् chadiṣmatībhyām
छदिष्मतीभ्यः chadiṣmatībhyaḥ
Genitive छदिष्मत्याः chadiṣmatyāḥ
छदिष्मत्योः chadiṣmatyoḥ
छदिष्मतीनाम् chadiṣmatīnām
Locative छदिष्मत्याम् chadiṣmatyām
छदिष्मत्योः chadiṣmatyoḥ
छदिष्मतीषु chadiṣmatīṣu